तारका तिमिरं दीपो मायावश्याय बुद्बुदम्।
स्वप्नं च विद्युदभ्रं च एवं द्रष्टव्य संस्कृतम्॥
तथा प्रकाशयेत्, तेनोच्यते संप्रकाशयेदिति॥

Sanskrit

一切有为法 如梦幻泡影
如露亦如电 应作如是观

鸠摩罗什译

As stars, a fault of vision, as a lamp,
A mock show, dew drops, or a bubble,
A dream, a lightning flash, or cloud,
So should one view what is conditioned.

英译本